BG 11.18
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्यय: शाश्वतधर्मगोप्‍ता
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
tvam akṣaraṁ paramaṁ veditavyaṁ
tvam asya viśvasya paraṁ nidhānam
tvam avyayaḥ śāśvata-dharma-goptā
sanātanas tvaṁ puruṣo mato me
SYNONYMS

tvam—You; akṣaram—inexhaustible; paramam—supreme; veditavyam—to be understood; tvam—You; asya—of this; viśvasya—of the universe; param—supreme; nidhānam—basis; tvam—You are; avyayaḥ—inexhaustible; śāśvata-dharma-goptā—maintainer of the eternal religion; sanātanaḥ—eternal; tvam—You; puruṣaḥ—Supreme Personality; mataḥ me—is my opinion.

TRANSLATION

You are the supreme primal objective; You are the best in all the universes; You are inexhaustible, and You are the oldest; You are the maintainer of religion, the eternal Personality of Godhead.