BG 11.28
यथा नदीनां बहवोऽम्बुवेगा:
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
yathā nadīnāṁ bahavo 'mbu-vegāḥ
samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā
viśanti vaktrāṇy abhivijvalanti
samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā
viśanti vaktrāṇy abhivijvalanti
SYNONYMS
yathā—as; nadīnām—of the rivers; bahavaḥ—many; ambu-vegāḥ—waves of the waters; samudram—ocean; eva—certainly; abhimukhāḥ—towards; dravanti—gliding; tathā—similarly; tava—Your; amī—all those; nara-lokavīrāḥ—the kings of human society; viśanti—entering; vaktrāṇi—into the mouths; abhivijvalanti—blazing.
TRANSLATION
As the rivers flow into the sea, so all these great warriors enter Your blazing mouths and perish.