BG 18.24
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुन: ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
yat tu kāmepsunā karma
sāhaṅkāreṇa vā punaḥ
kriyate bahulāyāsaṁ
tad rājasam udāhṛtam
sāhaṅkāreṇa vā punaḥ
kriyate bahulāyāsaṁ
tad rājasam udāhṛtam
SYNONYMS
yat—that which; tu—but; kāma-īpsunā—with fruitive result; karma—work; sāhaṅkāreṇa—with ego; vā—or; punaḥ—again; kriyate—performed; bahula-āyāsam—with great labor; tat—that; rājasam—in the mode of passion; udāhṛtam—is said to be.
TRANSLATION
But action performed with great effort by one seeking to gratify his desires, and which is enacted from a sense of false ego, is called action in the mode of passion.