BG 1.7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥
नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥
asmākaṁ tu viśiṣṭā ye
tān nibodha dvijottama
nāyakā mama sainyasya
saṁjñārthaṁ tān bravīmi te
tān nibodha dvijottama
nāyakā mama sainyasya
saṁjñārthaṁ tān bravīmi te
SYNONYMS
asmākam—our; tu—but; viśiṣṭāḥ—especially powerful; ye—those; tān—them; nibodha—just take note, be informed; dvijottama—the best of the brāhmaṇas; nāyakāḥ—captains; mama—my; sainyasya—of the soldiers; saṁjñā-artham—for information; tān—them; bravīmi—I am speaking; te—your.
TRANSLATION
O best of the brāhmaṇas, for your information, let me tell you about the captains who are especially qualified to lead my military force.