BG 8.19
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
bhūta-grāmaḥ sa evāyaṁ
bhūtvā bhūtvā pralīyate
rātry-āgame 'vaśaḥ pārtha
prabhavaty ahar-āgame
bhūtvā bhūtvā pralīyate
rātry-āgame 'vaśaḥ pārtha
prabhavaty ahar-āgame
SYNONYMS
bhūta-grāmaḥ—the aggregate of all living entities; saḥ—they; eva—certainly; ayam—this; bhūtvā bhūtvā—taking birth; pralīyate—annihilate; rātri—night; āgame—on arrival; avaśaḥ—automatically; pārtha—O son of Pṛthā; prabhavanti—manifest; ahaḥ—during daytime; āgame—on arrival.
TRANSLATION
Again and again the day comes, and this host of beings is active; and again the night falls, O Pārtha, and they are helplessly dissolved.