BG 11.30
लेलिह्यसे ग्रसमान: समन्ता-
ल्लोकान्समग्रान्वदनैज्र्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥
ल्लोकान्समग्रान्वदनैज्र्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥
lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣṇo
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣṇo
SYNONYMS
lelihyase—licking; grasamānaḥ—devouring; samantāt—from all directions; lokān—people; samagrān—completely; vadanaiḥ—by the mouth; jvaladbhiḥ—with blazing; tejobhiḥ—by effulgence; āpūrya—covering; jagat—the universe; samagram—all; bhāsaḥ—illuminating; tava—Your; ugrāḥ—terrible; pratapanti—scorching; viṣṇo—O all-pervading Lord.
TRANSLATION
O Viṣṇu, I see You devouring all people in Your flaming mouths and covering the universe with Your immeasurable rays. Scorching the worlds, You are manifest.