BG 11.29
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगा: ॥ २९ ॥
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगा: ॥ २९ ॥
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
SYNONYMS
yathā—as; pradīptam—blazing; jvalanam—fire; pataṅgāḥ—moths; viśanti—enters; nāśāya—destruction; samṛddha—full; vegāḥ—speed; tathā eva—similarly; nāśāya—for destruction; viśanti—entering; lokāḥ—all people. tava—unto You; api—also; vaktrāṇi—in the mouths; samṛddha-vegāḥ—with full speed.
TRANSLATION
I see all people rushing with full speed into Your mouths as moths dash into a blazing fire.