BG 1.13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
tataḥ śaṅkhāś ca bheryaś ca
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śabdas tumulo 'bhavat
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śabdas tumulo 'bhavat
SYNONYMS
tataḥ—thereafter; śaṅkhāḥ—conchshells; ca—also; bheryaḥ—bugles; ca—and; paṇava-ānaka—trumpets and drums; go-mukhāḥ—horns; sahasā—all of a sudden; eva—certainly; abhyahanyanta—being simultaneously sounded; saḥ—that; śabdaḥ—combined sound; tumulaḥ—tumultuous; abhavat—became.
TRANSLATION
After that, the conchshells, bugles, trumpets, drums and horns were all suddenly sounded, and the combined sound was tumultuous.