BG 18.44
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
kṛṣi-go-rakṣya-vāṇijyaṁ
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam
SYNONYMS
kṛṣi—ploughing; go—cows; rakṣya—protection; vāṇijyam—trade; vaiśya-vaiśya; karma—duty; svabhāva-jam—born of his own nature; paricaryā—service; ātmakam—nature; karma—duty; śūdrasya—of the śūdra; api—also; svabhāva-jam—born of his own nature.
TRANSLATION
Farming, cattle raising and business are the qualities of work for the vaiśyas, and for the śūdras there is labor and service to others.