title
BG 11.30
sanskrit
लेलिह्यसे ग्रसमान: समन्ता-
ल्लोकान्समग्रान्वदनैज्र्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥
ल्लोकान्समग्रान्वदनैज्र्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥
text
lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣṇo
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣṇo
synonyms
SYNONYMS
lelihyase—licking; grasamānaḥ—devouring; samantāt—from all directions; lokān—people; samagrān—completely; vadanaiḥ—by the mouth; jvaladbhiḥ—with blazing; tejobhiḥ—by effulgence; āpūrya—covering; jagat—the universe; samagram—all; bhāsaḥ—illuminating; tava—Your; ugrāḥ—terrible; pratapanti—scorching; viṣṇo—O all-pervading Lord.
translate
TRANSLATION
O Viṣṇu, I see You devouring all people in Your flaming mouths and covering the universe with Your immeasurable rays. Scorching the worlds, You are manifest.