title
BG 11.16
sanskrit
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
text
aneka-bāhūdara-vaktra-netraṁ
paśyāmi tvāṁ sarvato 'nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśyāmi viśveśvara viśva-rūpa
paśyāmi tvāṁ sarvato 'nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśyāmi viśveśvara viśva-rūpa
synonyms
SYNONYMS
aneka—many; bāhū—arms; udara—bellies; vaktra—mouths; netram—eyes; paśyāmi—I see; tvām—unto You; sarvataḥ—from all sides; ananta-rūpam—unlimited form; na antam—there is no end; na madhyam—there is no middle; na punaḥ—nor again; tava—Your; ādim—beginning; paśyāmi—I see; viśveśvara—O Lord of the universe; viṣva-rūpa—in the form of the universe.
translate
TRANSLATION
O Lord of the universe, I see in Your universal body many, many forms-bellies, mouths, eyes-expanded without limit. There is no end, there is no beginning, and there is no middle to all this.
purport
PURPORT
Kṛṣṇa is the Supreme Personality of Godhead and is unlimited; thus through Him everything could be seen.