title
BG 11.9
sanskrit
सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
text
sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram
synonyms
SYNONYMS
sañjayaḥ uvāca—Sanjaya said; evam—thus; uktvā—saying; tataḥ—thereafter; rājan—O King; mahā-yogeśvaraḥ—the most powerful mystic; hariḥ—the Supreme Personality of Godhead, Kṛṣṇa; darśayāmāsa—showed; pārthāya—unto Arjuna; paramam—divine; rūpam—universal form; aiśvaram—opulences.
translate
TRANSLATION
Sañjaya said: O King, speaking thus, the Supreme, the Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.