title
BG 18.44
sanskrit
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
text
kṛṣi-go-rakṣya-vāṇijyaṁ
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam
synonyms
SYNONYMS
kṛṣi—ploughing; go—cows; rakṣya—protection; vāṇijyam—trade; vaiśya-vaiśya; karma—duty; svabhāva-jam—born of his own nature; paricaryā—service; ātmakam—nature; karma—duty; śūdrasya—of the śūdra; api—also; svabhāva-jam—born of his own nature.
translate
TRANSLATION
Farming, cattle raising and business are the qualities of work for the vaiśyas, and for the śūdras there is labor and service to others.