title
BG 17.24
sanskrit
तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया: ।
प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥ २४ ॥
प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥ २४ ॥
text
tasmād oṁ ity udāhṛtya
yajña-dāna-tapaḥ-kriyāḥ
pravartante vidhānoktāḥ
satataṁ brahma-vādinām
yajña-dāna-tapaḥ-kriyāḥ
pravartante vidhānoktāḥ
satataṁ brahma-vādinām
synonyms
SYNONYMS
tasmāt—therefore; om—beginning with om; iti—thus; udāhṛtya—indicating; yajña—sacrifice; dāna—charity; tapaḥ—penance; kriyāḥ—performances; pravartante—begins; vidhāna-uktāḥ—according to scriptural regulation; satatam—always; brahma-vādinām—of the transcendentalists.
translate
TRANSLATION
Thus the transcendentalists undertake sacrifices, charities, and penances, beginning always with om, to attain the Supreme.
purport
PURPORT
Om tad viṣṇoḥ paramaṁ padam. The lotus feet of Viṣṇu are the supreme devotional platform. The performance of everything on behalf of the Supreme Personality of Godhead assures the perfection of all activity.