title
BG 1.27
sanskrit
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥
text
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
synonyms
SYNONYMS
tān—all of them; samīkṣya—after seeing; saḥ—he; kaunteyaḥ—the son of Kuntī; sarvān—all kinds of; bandhūn—relatives; avasthitān—situated; kṛpayā—by compassion; parayā—of a high grade; āviṣṭaḥ—overwhelmed by; viṣīdan—while lamenting; idam—thus; abravīt—spoke.
translate
TRANSLATION
When the son of Kuntī, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus: