BG 1.6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥


yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

SYNONYMS

yudhāmanyuḥ—Yudhāmanyu; ca — and; vikrāntaḥ—mighty; uttamaujāḥ—Uttamaujā; ca — and; vīryavān — very powerful; saubhadraḥ—the son of Subhadrā; draupadeyāḥ—the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ—great chariot fighters.

TRANSLATION

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.