BG 18.41
ब्राह्मणक्षत्रियविशां श‍ूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥ ४१ ॥
brāhmaṇa-kṣatriya-viśāṁ
śūdrāṇāṁ ca parantapa
karmāṇi pravibhaktāni
svabhāva-prabhavair guṇaiḥ
SYNONYMS

brāhmaṇa—the brāhmaṇas; kṣatriya—the kṣatriyas; viśām—the v aiśyas; śūdrāṇām—the śūdras; ca—and; parantapa—O subduer of the enemies; karmāṇi—activities; pravibhaktāni—are divided; svabhāva—own nature; prabhavaiḥ—born of; guṇaiḥ—by the modes of material nature.

TRANSLATION

Brāhmaṇas, kṣatriyas, vaiśyas and śūdras are distinguished by their qualities of work, O chastiser of the enemy, in accordance with the modes of nature.